Skip to main content

एध धातु आत्मनेपदी

🔥 एधँ वृद्धौ , भ्वादि गण, उदात्त, अनुदात्त(आत्मनेपदी)
1. *लट् लकार*
एधते, एधेते , एधन्ते। 
एधसे, एधेथे , एधध्वे।
एधे, एधावहे , एधामहे।
2. *लिट् लकार*
एधाञ्चक्रे , एधाञ्चक्राते , एधाञ्चक्रिरे।
एधाञ्चकृषे , एधाञ्चक्राथे , एधाञ्चकृढ्वे।
एधाञ्चक्रे , एधाञ्चक्रवहे , एधाञ्चक्रमहे। 
3. *लुट् लकार*
एधिता , एधितारौ , एधितारः। 
एधितासे , एधिताथे , एधिताध्वे। 
एधिताहे , एधितास्वहे , एधितास्महे। 
4. *लृट् लकार*
एधिष्यते , एधिष्येते , एधिष्यन्ते।
एधिष्यसे , एधिष्येथे , एधिष्यध्वे।
एधिष्ये , एधिष्यवहे , एधिष्यमहे।
5. *लेट् लकार*
एधिषातै , एधिषैते , एधिषैन्ते।
एधिषासै ,  एधिषैथे , एधिषाध्वै। 
एधिषै , एधिषावहै , एधिषामहै। 
6. *लोट् लकार*
एधताम्  ,एधेताम् , एधन्ताम्। 
एधस्व , एधेथाम् , एधध्वम्।
एधै , एधावहै , एधामहै।
7. *लङ् लकार*
ऐधित , ऐधेताम् , ऐधन्त।
ऐधथाः , ऐधेथाम् , ऐधध्वम्।
ऐधे , ऐधावहि , ऐधामहि।
8. *लिङ् लकार*
       *क. विधिलिङ् :-*
एधेत , एधेताम् , एधेरन्।
एधेथाः , एधेयाथाम् , एधेध्वम्।
एधेय , एधेवहि , एधेमहि।
          *ख. आशीष् :-*
एधिषीष्ट , एधिषीयास्ताम् , एधिषीरन्।
एधिषीथाः , एधिषीयास्थाम् , एधिषीध्वम्। 
एधिषीय , एधिषीवहि , एधिषीमहि। 
9. *लुङ् लकार*
ऐधिष्ट , ऐधिषाताम् , ऐधिषत्। 
ऐधिष्ठाः , ऐधिषाथाम् , ऐधिध्वम्।
ऐधिषि , ऐधिष्वहि , एधष्महि।
10. *लृङ् लकार*
ऐधिष्यत , ऐधिष्येताम् , ऐधिष्यान्त।
ऐधिष्यथाः , ऐधिष्येथाम् , ऐधिष्यध्वम्। 
ऐधिष्ये,  ऐधिष्यावहि , ऐधिष्यामहि।

Comments

Post a Comment

Popular posts from this blog

तिङ् प्रत्यय

🔥  *तिङ् प्रत्ययाः*      *परस्मैपद:-*   1. तिप् ,   तस् ,   झि।    2. सिप् ,   थस् ,   थ।   3.  मिप् ,   वस् , मस्।         *आत्मनेपद:-* 1.   त ,      आताम् ,        झ।  2.   थास् ,   आथाम् ,    ध्वम्। 3.   इट् ,       वहि ,      महिङ्। सूत्र:- *तिप्तस्झिसिप्थस्थमिब्वस्मस्ताताम्झथासाथाम्ध्वमिडवहिमहिङ्।* अष्टाध्यायी 3.4.78

अष्टाध्यायी सूत्र प्रकार

🔥 *अष्टाध्याय्याः सूत्राणां विभागाः* अष्टाध्यायी में सभी सूत्र सात प्रकार के हैं:- संज्ञापरिभाषाविधिनिषेधनियमातिदेशाधिकाराख्यानि सप्तविधानि सूत्राणि भवन्ति। 1. *संज्ञा सूत्र:-* सम्यग् जानीयुर्यया सा संज्ञा।  उदाहरण: - वृद्धिरादैच् 1.1.1। 2. *परिभाषा सूत्रम्:-* परितः सर्वतो भाष्यन्ते नियमा याभिस्ताः परिभाषाः।  उदाहरण: - इको गुणवृद्धिः।  3. *विधिः सूत्र:-* यो विधीयते स विधिर्विधानं वा।  उदाहरण: - सिचि वृद्धिः परस्मैपदेषु। 4. *निषेधं सूत्रम्:-* निषिध्यन्ते निवार्यन्ते कार्याणि यैस्ते निषेधाः।  उदाहरण: - न धातुलोपे आर्द्धधातुके।  5. *नियमं सूत्रम्:-* नियम्यन्ते निश्चीयन्ते प्रयोगाः यैस्ते नियमाः।  उदाहरण: - अनुदात्तङित् आत्मनेपदम्। 6. *अतिदेशं सूत्रम्:-* अतिदिश्यन्ते तुल्यतया विधीयन्ते कार्याणि यैस्ते अतिदेशाः।  उदाहरण: - आद्यन्तवदेकस्मिन्।  7. *अधिकारं सूत्रम्:-* अधिक्रियन्ते पदार्था यैस्ते अधिकाराः। उदाहरण: - कारके।  🔥 *आर्यभाषायाम्* जिससे अच्छेप्रकार जाना जाये वह *संज्ञा* कहाती है। जैसे *वृद्धिरादैच्* । जिनसे सब प्रकार नियमों की स्थिरता की जाये वे *परिभाषा* सूत्र कहात