🔥 *तिङ् प्रत्ययाः*
*परस्मैपद:-*
1. तिप् , तस् , झि।
2. सिप् , थस् , थ।
3. मिप् , वस् , मस्।
*आत्मनेपद:-*
1. त , आताम् , झ।
2. थास् , आथाम् , ध्वम्।
3. इट् , वहि , महिङ्।
सूत्र:- *तिप्तस्झिसिप्थस्थमिब्वस्मस्ताताम्झथासाथाम्ध्वमिडवहिमहिङ्।* अष्टाध्यायी 3.4.78
🔥 *अष्टाध्याय्याः सूत्राणां विभागाः* अष्टाध्यायी में सभी सूत्र सात प्रकार के हैं:- संज्ञापरिभाषाविधिनिषेधनियमातिदेशाधिकाराख्यानि सप्तविधानि सूत्राणि भवन्ति। 1. *स...
तिङ् प्रत्ययाः कियन्तः?
ReplyDelete18
ReplyDelete