🔥 *उश्च। 1.2.12*
🔥 प वि:- उः 5.1। च।
🔥 अनुवृत्ति: - 'लिङ्सिचावात्मनेपदेषु झल् कित्।
🔥 अर्थ: - ऋकारान्ताद् धातोः परो झलादी लिङ्सिचावात्मनेपदेषु प्रत्ययौ किद्-वद् भवति।
🔥 उदाहरण: - कृसीष्ट।
कृ+लिङ्। कृ+सीयुट्+सुट्+त। कृ+सी+ष्+ट।
कृसीष्ट। यहाँ भी कृ को *सार्वधातुकार्धातुकयोः* से प्राप्त गुण का निषेध होता है।
🔥 *अष्टाध्याय्याः सूत्राणां विभागाः* अष्टाध्यायी में सभी सूत्र सात प्रकार के हैं:- संज्ञापरिभाषाविधिनिषेधनियमातिदेशाधिकाराख्यानि सप्तविधानि सूत्राणि भवन्ति। 1. *स...
Comments
Post a Comment