🔥 *हनः सिच्। 1.2.14*
🔥 प वि:- हनः 5.1। सिच् 1.1।
🔥 अनुवृत्ति: - आत्मनेपदेषु कित्।
🔥 अर्थ: - हनो धातोः परो सिच् प्रत्यय आत्मनेपदेषु किद्-वद् भवति।
🔥 उदाहरण: - आहत। आङ् +हन्+लुङ्। आ+अट्+हन्+च्लि +त।
आ+ह+सिच्+त।
आह+स्+त।
आह 0 त।
आहत।
🔥 *अष्टाध्याय्याः सूत्राणां विभागाः* अष्टाध्यायी में सभी सूत्र सात प्रकार के हैं:- संज्ञापरिभाषाविधिनिषेधनियमातिदेशाधिकाराख्यानि सप्तविधानि सूत्राणि भवन्ति। 1. *स...
Comments
Post a Comment