🔥 *उच्चैरुदात्त।1.2.29*
🔥 प वि:- उच्चैः। उदात्तः 1.1। 🔥 अनुवृत्ति: - अच्।
🔥 अर्थ: - कण्ठादीनां स्थानानामुच्चैर्भागे निष्पन्नो अच् उदात्त- संज्ञको भवति।
🔥 *अष्टाध्याय्याः सूत्राणां विभागाः* अष्टाध्यायी में सभी सूत्र सात प्रकार के हैं:- संज्ञापरिभाषाविधिनिषेधनियमातिदेशाधिकाराख्यानि सप्तविधानि सूत्राणि भवन्ति। 1. *स...
Comments
Post a Comment