🔥 *उच्चैस्तरां वा वषट्कारः।1.2.35*
🔥 प वि:- उच्चैस्तराम् (अव्यय) । वा। वषट्कारः1.1।
🔥 अनुवृत्ति: - यज्ञकर्मणि , एकश्रुति।
🔥 अर्थ: - यज्ञकर्मणि, वषट्कारः शब्दो विकल्पेन उदात्तरः भवति, पक्षे चैकश्रुतिस्वरो भवति।
🔥 आर्यभाषा: -यज्ञकर्म में वषट्कार शब्द विकल्प से उदात्ततर होता है, पक्ष में एकश्रुतिस्वर होता है।
🔥 *अष्टाध्याय्याः सूत्राणां विभागाः* अष्टाध्यायी में सभी सूत्र सात प्रकार के हैं:- संज्ञापरिभाषाविधिनिषेधनियमातिदेशाधिकाराख्यानि सप्तविधानि सूत्राणि भवन्ति। 1. *स...
Comments
Post a Comment