🔥 *देवब्राह्मणोरनुदात्तः।1.2.38*
🔥 प वि:- देव-ब्रह्मणोः 6.2। अनुदात्तः 1.1।
🔥 अनुवृत्ति: - सुब्रह्मण्यायां एकश्रुति न।
🔥 अर्थ: - सुब्रह्मण्यायां निगदे देव- ब्रह्मणोः शब्दयोः एकश्रुति न भवति, परंतु तत्र स्वरितस्य स्थाने अनुदात्तादेशो भवति।
🔥 आर्यभाषा: - सुब्रह्मण्या नामक निगद में देव और ब्रह्मण शब्दों का एकश्रुति स्वर नहीं होता परंतु वहाँ स्वरित को अनुदात्त स्वर होता है।
🔥 *अष्टाध्याय्याः सूत्राणां विभागाः* अष्टाध्यायी में सभी सूत्र सात प्रकार के हैं:- संज्ञापरिभाषाविधिनिषेधनियमातिदेशाधिकाराख्यानि सप्तविधानि सूत्राणि भवन्ति। 1. *स...
Comments
Post a Comment