🔥 *स्वरितात् संहितायामनुदात्तानाम्।1.2.39*
🔥 प वि:- स्वरितात् 5.1। संहितायाम् 7.1। अनुदात्तानाम् 7.3।
🔥 अनुवृत्ति: - एकश्रुति।
🔥 अर्थ: - संहितायां विषये स्वरितात् परेषां अनुदात्तानामेकश्रुति भवति।
🔥 आर्यभाषा: - संहिता विषय में स्वरित् से परे अनुदात्त स्वरों का एकश्रुति स्वर होता है।
🔥 *अष्टाध्याय्याः सूत्राणां विभागाः* अष्टाध्यायी में सभी सूत्र सात प्रकार के हैं:- संज्ञापरिभाषाविधिनिषेधनियमातिदेशाधिकाराख्यानि सप्तविधानि सूत्राणि भवन्ति। 1. *स...
Comments
Post a Comment