🔥 *न विभक्तौ तुस्माः।1.3.4*
🔥 प वि:- न। विभक्तौ 7.1। तु-स्-माः 1.3।
🔥 अनुवृत्ति:- उपदेशे , इत्।
🔥 अर्थ: - तुश्च स् च मश्च ते-तुस्माः। पाणिनीय-उपदेशे विभक्तौ वर्तमानानां तवर्ग-सकार- मकाराणाम् इत् संज्ञा न भवति।
🔥 आर्यभाषा: - पाणिनीय-उपदेश में विभक्ति में विद्यमान तवर्ग सकार व मकार की इत् संज्ञा नहीं होती।
🔥 उदाहरण: - तस् , आताम्। एत्र तिङ्-प्रत्ययेषु अन्तिम सकार व मकार की इत् नहीं होती, एतत्सूत्रात्।
🔥 *अष्टाध्याय्याः सूत्राणां विभागाः* अष्टाध्यायी में सभी सूत्र सात प्रकार के हैं:- संज्ञापरिभाषाविधिनिषेधनियमातिदेशाधिकाराख्यानि सप्तविधानि सूत्राणि भवन्ति। 1. *स...
Comments
Post a Comment