🔥 *मृडमृदगुधकुषक्लिशवदवसः क्त्वा।1.2.7*
🔥 अनुवृत्ति: - कित्।
🔥 अर्थ: - मृड-मृद-गुध-कुष-क्लिश-वद-वसेभ्यो धातुभ्यो परो क्त्वा प्रत्यय कित्-वद् भवति।
🔥 आर्यभाषा: - मृड आदि धातुओं से परे क्त्वा प्रत्यय किद्-वद् होता है।
🔥 उदाहरण: - वद्+क्त्वा। वद्+त्वा। वद्+इट्+त्वा।उ अ द् +इत्वा। उदित्वा। यहाँ सेट् *(स+इट्)* क्त्वा प्रत्यय कित् होने से संप्रसारण होता है।
🔥 *अष्टाध्याय्याः सूत्राणां विभागाः* अष्टाध्यायी में सभी सूत्र सात प्रकार के हैं:- संज्ञापरिभाषाविधिनिषेधनियमातिदेशाधिकाराख्यानि सप्तविधानि सूत्राणि भवन्ति। 1. *स...
Comments
Post a Comment