🔥 *भूवादयो धातवः।1.3.1* 🔥 प वि:- भूवादयः 1.3। धातवः 1.3।
🔥 अर्थ: -क्रियावाचिनः भू-आदयः शब्दाः धातु-संज्ञकाः भवन्ति।
🔥 आर्यभाषा: - क्रियावाची भू के तुल्य अर्थ बतलाने वालों की धातु-संज्ञा होती है।
🔥 उदाहरण: - *भू सत्तायाम्* । *डुकृञ् करणे*
🔥 *अष्टाध्याय्याः सूत्राणां विभागाः* अष्टाध्यायी में सभी सूत्र सात प्रकार के हैं:- संज्ञापरिभाषाविधिनिषेधनियमातिदेशाधिकाराख्यानि सप्तविधानि सूत्राणि भवन्ति। 1. *स...
Comments
Post a Comment