🔥 *यथासङ्ख्यमनुदेश समानाम्।1.3.10*
🔥 प वि:- यथासङ्ख्यम् 1.1। अनुदेशः 1.1। समानाम् 6.1।
🔥 अर्थ: - अस्मिन् शास्त्रे समानाम्=समसङ्ख्यानां शब्दानां यथासङ्ख्यम् अनुदेशः=उच्चारणं भवति।
🔥 आर्यभाषा: - इस शब्दशास्त्र में समान संख्या वाले शब्दों का सङ्खा के अनुसार ही उच्चारण किया जाता है।
🔥 उदाहरण: - *तस्थस्थमिपाम् ताम्तम्ताम्।3.4.100+.*
यहाँ तस् को ताम् , थस् को तम् , थ को त , मिप् को आम् के साथ उच्चारण किया जायेगा , इस सूत्र से।
🔥 *अष्टाध्याय्याः सूत्राणां विभागाः* अष्टाध्यायी में सभी सूत्र सात प्रकार के हैं:- संज्ञापरिभाषाविधिनिषेधनियमातिदेशाधिकाराख्यानि सप्तविधानि सूत्राणि भवन्ति। 1. *स...
Comments
Post a Comment