🔥 *स्वरितेनाधिकारः।1.3.11*
🔥 प वि:- स्वरितेन 3.1। अधिकारः 1.1।
🔥 अर्थ: - अस्मिन् शास्त्रे स्वरिते चिह्नेन अधिकारो वेदितव्यः।
🔥 आर्यभाषा: - इस शब्द शास्त्र में स्वरित नामक स्वर चिह्न से उस शब्द का अधिकार समझना चाहिये।
🔥 उदाहरण: - *प्र॑त्य॑य॑* 3.1.1। *अङ्गस्य* 6.4.1। *भस्य* 6.4.129 इत्यादि।
🔥 *अष्टाध्याय्याः सूत्राणां विभागाः* अष्टाध्यायी में सभी सूत्र सात प्रकार के हैं:- संज्ञापरिभाषाविधिनिषेधनियमातिदेशाधिकाराख्यानि सप्तविधानि सूत्राणि भवन्ति। 1. *स...
Comments
Post a Comment