🔥 *अनुदात्तङित आत्मनेपदम्। 1.3.12*
🔥 प वि:- अनुदात्तङितः 5.1। आत्मनेपदम् 1.1।
🔥 अर्थ: - अनुदात्तश्च ङश्च तौ-अनुदात्तङौ, इच्च इच्च तौ-इतौ। अनुदात्तङौ इतौ(इत्संज्ञक) यस्य सः-अनुदात्तङित् , तस्मात्-अनुदात्तङितः। अनुदात्तेतो ङितश्च धातोरात्मनेपदं भवति।
🔥 आर्यभाषा: - अनुदात्त जिसका इत्संज्ञक है, ङ् जिसका इत्संज्ञक है, उस धातु से आत्मनेपद संज्ञक प्रत्यय होते हैं।
🔥 उदाहरण: - *(अनुदात्तेत्)*:- आस्ते। आस्+लट्। आस्+ल्। आस्+त। आस्+शप्+त। आस्+0+ते। आस्ते।
यहाँ *'आस् उपवेशने'* धातु पाठ में अनुदात्तेत् पढ़ी गयी है। अतः आत्मनेपद संज्ञक प्रत्यय होंगे।
*(ङित्)* शीङ् स्वप्ने - *शेते* ।
🔥 *अष्टाध्याय्याः सूत्राणां विभागाः* अष्टाध्यायी में सभी सूत्र सात प्रकार के हैं:- संज्ञापरिभाषाविधिनिषेधनियमातिदेशाधिकाराख्यानि सप्तविधानि सूत्राणि भवन्ति। 1. *स...
Comments
Post a Comment