🔥 *न गतिहिंसार्थेभ्यः।1.3.15*
🔥 प वि:- न। गति-हिंसार्थेभ्यः 5.1।
🔥 अनुवृत्ति:- कर्तरि, कर्मव्यतिहारे।
🔥 अर्थ: - गतिश्च हिंसा च ते-गतिहिंसे, अर्थः च अर्थः च तौ- अर्थौ। गतिहिंसे अर्थौ येषां ते गतिहिंसार्थाः , तेभ्यः-गतिहिंसार्थेभ्यः। क्रियाविनिमये अर्थे गत्यर्थेभ्यो हिंसार्थेभ्यश्च धातुभ्यः कर्तृवाच्ये आत्मनेपदं न भवति।
🔥 आर्यभाषा: - क्रिया-विनिमय अर्थ में विद्यमान धातुओं से कर्तृवाच्य में आत्मनेपद नहीं होता है।
🔥 उदाहरण: - *(गत्यर्थक)* :- व्यतिगच्छन्ति। परस्पर जाते हैं।
*(हिंसार्थक)*:- व्यतिहिंसन्ति।परस्पर हिंसा करते हैं।
🔥 *अष्टाध्याय्याः सूत्राणां विभागाः* अष्टाध्यायी में सभी सूत्र सात प्रकार के हैं:- संज्ञापरिभाषाविधिनिषेधनियमातिदेशाधिकाराख्यानि सप्तविधानि सूत्राणि भवन्ति। 1. *स...
Comments
Post a Comment