Skip to main content

अष्टाध्यायी 1.3.16

🔥 *इतरेतरान्यान्योsन्योपपदाच्च।1.3.16*
🔥 प वि:- इतरेतर-अन्योsन्योपपदात् 5.1। च।
🔥 अनुवृत्ति: - कर्तरि कर्मव्यतिहारे न।
🔥 अर्थ: - इतरेतरश्च अन्योsन्यश्च तौ-इतरेतरान्योsन्यौ। इतरेतरान्योsन्यौ उपपदे यस्य सः-इतरेतरान्योsन्योपपदः, तस्मात्-इतरेतरान्योsन्योपपदात्।कर्-व्यतिहारे अर्थे इतरेतरोपपदात् अन्योsन्योपपदात् च धातोः कर्तृवाच्ये आत्मनेपदं न भवति।
🔥 आर्यभाषा: - क्रिया-विनिमय अर्थ में विद्यमान इतरेतर व अन्योsन्य शब्द उपपद वाली धातुओं से कर्तृवाच्य में आत्मनेपद नहीं होता है।
🔥 उदाहरण: - इतरेतस्य व्यतिलुनन्ति। अन्योsन्यस्य व्यतिलुनन्ति। एक-दूसरे का काटते हैं।

Comments

Popular posts from this blog

अष्टाध्यायी सूत्र प्रकार

🔥 *अष्टाध्याय्याः सूत्राणां विभागाः* अष्टाध्यायी में सभी सूत्र सात प्रकार के हैं:- संज्ञापरिभाषाविधिनिषेधनियमातिदेशाधिकाराख्यानि सप्तविधानि सूत्राणि भवन्ति। 1. *स...

तिङ् प्रत्यय

🔥  *तिङ् प्रत्ययाः*      *परस्मैपद:-*   1. तिप् ,   तस् ,   झि।    2. सिप् ,   थस् ,   थ।   3.  मिप् ,   वस् , मस्।         *आत्मनेपद:-* 1.   त ,      आताम् ,        झ।  2.   थास् ,   आथाम् ,    ध्वम्। 3.   इट् , ...

एध धातु आत्मनेपदी

🔥 एधँ वृद्धौ , भ्वादि गण, उदात्त, अनुदात्त(आत्मनेपदी) 1. *लट् लकार* एधते, एधेते , एधन्ते।  एधसे, एधेथे , एधध्वे। एधे, एधावहे , एधामहे। 2. *लिट् लकार* एधाञ्चक्रे , एधाञ्चक्राते , एधाञ्चक...