🔥 *इतरेतरान्यान्योsन्योपपदाच्च।1.3.16*
🔥 प वि:- इतरेतर-अन्योsन्योपपदात् 5.1। च।
🔥 अनुवृत्ति: - कर्तरि कर्मव्यतिहारे न।
🔥 अर्थ: - इतरेतरश्च अन्योsन्यश्च तौ-इतरेतरान्योsन्यौ। इतरेतरान्योsन्यौ उपपदे यस्य सः-इतरेतरान्योsन्योपपदः, तस्मात्-इतरेतरान्योsन्योपपदात्।कर्-व्यतिहारे अर्थे इतरेतरोपपदात् अन्योsन्योपपदात् च धातोः कर्तृवाच्ये आत्मनेपदं न भवति।
🔥 आर्यभाषा: - क्रिया-विनिमय अर्थ में विद्यमान इतरेतर व अन्योsन्य शब्द उपपद वाली धातुओं से कर्तृवाच्य में आत्मनेपद नहीं होता है।
🔥 उदाहरण: - इतरेतस्य व्यतिलुनन्ति। अन्योsन्यस्य व्यतिलुनन्ति। एक-दूसरे का काटते हैं।
🔥 *अष्टाध्याय्याः सूत्राणां विभागाः* अष्टाध्यायी में सभी सूत्र सात प्रकार के हैं:- संज्ञापरिभाषाविधिनिषेधनियमातिदेशाधिकाराख्यानि सप्तविधानि सूत्राणि भवन्ति। 1. *स...
Comments
Post a Comment