🔥 *उपदेशेsजनुनासिक इत्।1.3.2*
🔥 प वि:- उपदेशे 7.1। अच् 1.1। अनुनासिकः 1.1। इत् 1.1।
🔥 अर्थ: - पाणिनीय-उपदेशे अनुनासिकोsच् इत् संज्ञको भवति।
🔥 आर्यभाषा: -पाणिनी मुनि के उपदेश में अनुनासिक(ँ) गुण वाले (स्वर) अच् की इत् संज्ञा होती है।
🔥 उदाहरण: - *एधँ वृद्धौ*
एधँ +लट्। एध् +लट्। अत्र एधँ इत्यस्य अँ इति इत्संज्ञको भवति।
🔥 *अष्टाध्याय्याः सूत्राणां विभागाः* अष्टाध्यायी में सभी सूत्र सात प्रकार के हैं:- संज्ञापरिभाषाविधिनिषेधनियमातिदेशाधिकाराख्यानि सप्तविधानि सूत्राणि भवन्ति। 1. *स...
Comments
Post a Comment