🔥 *उदोsनूर्ध्वकर्मणि।1.3.24*
🔥 प वि:- उदः 5.1। अनूर्ध्वकर्मणि 7.1।
🔥 अनु. :- स्थः।
🔥 अर्थ: - ऊर्ध्वस्य कर्म इति ऊर्ध्वकर्म। न ऊर्ध्वकर्म इति -अनूर्ध्वकर्म। तस्मिन्- अनूर्ध्वकर्मणि। अनूर्ध्वकर्मण्यर्थे वर्तमानाद् उद्-उपसर्गपूर्वाद् स्थ-धातोः कर्तरि आत्मनेपदं भवति।
🔥 आर्यभाषा: - उर्ध्व-कर्म को छोड़कर उद्-उपसर्गपूर्वक स्थ-धातु कर्तृवाच्य में आत्मनेपद होता है।
🔥 उदाहरण: - कुटुम्बे उत्तिष्ठते। परिवार की उन्नति के लिये प्रयत्न करता है।
🔥 *अष्टाध्याय्याः सूत्राणां विभागाः* अष्टाध्यायी में सभी सूत्र सात प्रकार के हैं:- संज्ञापरिभाषाविधिनिषेधनियमातिदेशाधिकाराख्यानि सप्तविधानि सूत्राणि भवन्ति। 1. *स...
Comments
Post a Comment