🔥 *अकर्मकाच्च।1.3.26*
🔥 प वि:- अकर्मकात् 5.1। च।
🔥 अनु.:- उपात् , स्थः।
🔥 अर्थ: - न विद्यते कर्म यस्य सः -अकर्मक। तस्मात्-अकर्मकात्। उप-उपसर्गपूर्वाद् अकर्मकात् स्था-धातो कर्तरि आत्मनेपदं भवति।
🔥 आर्यभाषा: - उप-उपसर्गपूर्वक अकर्मक स्था-धातु से कर्तृवाच्य में आत्मनेपद होता है।
🔥 उदाहरण: - यावद् भुक्तम् उपतिष्ठते देवदत्तः। देवदत्त प्रत्येक भोजन में उपस्थित होता है।
🔥 *अष्टाध्याय्याः सूत्राणां विभागाः* अष्टाध्यायी में सभी सूत्र सात प्रकार के हैं:- संज्ञापरिभाषाविधिनिषेधनियमातिदेशाधिकाराख्यानि सप्तविधानि सूत्राणि भवन्ति। 1. *स...
Comments
Post a Comment