🔥 *उद्विभ्यां तपः।1.3.27*
🔥 प वि:- उद्-विभ्याम् 5.2। तपः 5.2।
🔥 अनु. :- अकर्मकात्।
🔥 अर्थ: - उत् च विः च तौ-उद्-वी=उद्वी। ताभ्याम्= उद्विभ्याम्। उद्-वि-उपसर्दपूर्वाद् अकर्मकात् तपो धातोः कर्तरि आत्मनेपदं भवति।
🔥 आर्यभाषा: - उत्-वि-उपसर्गपूर्वक अकर्मक तप-धातु से कर्तृवाच्य में आत्मनेपद होता है।
🔥 उदाहरण: - *उत्*:-उत्तपते। *वि*:- वितपते।
🔥 *अष्टाध्याय्याः सूत्राणां विभागाः* अष्टाध्यायी में सभी सूत्र सात प्रकार के हैं:- संज्ञापरिभाषाविधिनिषेधनियमातिदेशाधिकाराख्यानि सप्तविधानि सूत्राणि भवन्ति। 1. *स...
Comments
Post a Comment