🔥 *आङो यमहनः।1.3.28*
🔥 प वि:- आङः 5.1। यमहनः 5.1।
🔥 अनु. :- अकर्मकात्।
🔥 अर्थ: - यमः च हन् च तौ -यमहन्। ताभ्याम्-यमहनः। आङ-उपसर्गपूर्वाभ्याम् अकर्मकात् यमहन्भ्याम् धातुभ्याम् कर्तरि आत्मनेपदं भवति।
🔥 आर्यभाषा: - आङ-उपसर्गपूर्वक अकर्मक यम और हन धातुओं से कर्तृवाच्य में आत्मनेपद होता है।
🔥 उदाहरण: - *यम्*:- आयच्छते= हाथ पसारता है। *हन्*:- आहते =ठोकता है।
🔥 *अष्टाध्याय्याः सूत्राणां विभागाः* अष्टाध्यायी में सभी सूत्र सात प्रकार के हैं:- संज्ञापरिभाषाविधिनिषेधनियमातिदेशाधिकाराख्यानि सप्तविधानि सूत्राणि भवन्ति। 1. *स...
Comments
Post a Comment