🔥 *समो गम्यऋच्छिभ्याम्।1.3.29*
🔥 प वि:- समः 5.1। गमि-ऋच्छिभ्याम् 5.1।
🔥 अनु.:- अकर्मकात्।
🔥 अर्थ: - सम्-उपसर्गपूर्वाभ्याम् अकर्मकाभ्याम् गमि-ऋच्छिभ्याम् धातुभ्यां कर्तरि आत्मनेपदं भवति।
🔥 आर्यभाषा: - सम्-उपसर्गपूर्वक अकर्मक गमि-ऋच्छि धातुओं से कर्तृवाच्य में आत्मनेपद होता है।
🔥 उदाहरण: - *गमि*:- संगच्छते। *ऋच्छि*:- समृच्छते।
🔥 *अष्टाध्याय्याः सूत्राणां विभागाः* अष्टाध्यायी में सभी सूत्र सात प्रकार के हैं:- संज्ञापरिभाषाविधिनिषेधनियमातिदेशाधिकाराख्यानि सप्तविधानि सूत्राणि भवन्ति। 1. *स...
Comments
Post a Comment