🔥 *हलन्त्यम्।1.3.3*
🔥 प वि:- हल् 1.1। अन्त्यम् 1.1।
🔥 अनुवृत्ति:- उपदेशे, इत्।
🔥 अर्थ: - पाणिनीय-उपदेशे अन्त्यम् हल् इत्संज्ञको भवति।
🔥 आर्यभाषा: - पाणिनी -मुनि के उपदेश में अन्तिम हल् इत् संज्ञक होता है।
🔥 उदाहरण: - अइउण्। अत्र *ण्* इत्संज्ञको भवति। भिदिँर्। अत्र अनत्यं हल् *र्* इति इत्संज्ञको भवति।
🔥 *अष्टाध्याय्याः सूत्राणां विभागाः* अष्टाध्यायी में सभी सूत्र सात प्रकार के हैं:- संज्ञापरिभाषाविधिनिषेधनियमातिदेशाधिकाराख्यानि सप्तविधानि सूत्राणि भवन्ति। 1. *स...
Comments
Post a Comment