🔥 *निसमुपविभ्यो ह्रः।1.3.30*
🔥 प वि:- नि-सम्-उप-वि-भ्यः 5.3। ह्र 5.1।
🔥 अर्थ: - नि-सम्-उप-वि-उपसर्गपूर्वाद् ह्रः धातोः कर्तरि आत्मनेपदं भवति।
🔥 आर्यभाषा: - नि-सम्-उप-वि-उपसर्गपूर्वक ह्र धातु से कर्तृवाच्य में आत्मनेपद होता है।
🔥 उदाहरण: - *नि*:- निह्रयते।
*सम्*:- संह्रयते। उपह्रयते। विह्रयते। युद्ध के लिये बुलाता है।
🔥 *अष्टाध्याय्याः सूत्राणां विभागाः* अष्टाध्यायी में सभी सूत्र सात प्रकार के हैं:- संज्ञापरिभाषाविधिनिषेधनियमातिदेशाधिकाराख्यानि सप्तविधानि सूत्राणि भवन्ति। 1. *स...
Comments
Post a Comment