🔥 *वेः शब्दकर्मणः।1.3.34*
🔥 प वि:- वेः 5.1। शब्दकर्मणः 5.1।
🔥 अनु.:- कृञः।
🔥 अर्थ: - वि-उपसर्गपूर्वाद् शब्दकर्मकात् कृञो धातोः कर्तरि आत्मनेपदं भवति।
🔥 आर्यभाषा: - वि-उपसर्गपूर्वक शब्दकर्मवाली कृञ् धातु से कर्तृवाच्य में आत्मनेपद होता है।
🔥 उदाहरण: - क्रोष्टा स्वरान् विकुरुते। गीदड़ स्वरो को बिगाड़ता है।
🔥 *अष्टाध्याय्याः सूत्राणां विभागाः* अष्टाध्यायी में सभी सूत्र सात प्रकार के हैं:- संज्ञापरिभाषाविधिनिषेधनियमातिदेशाधिकाराख्यानि सप्तविधानि सूत्राणि भवन्ति। 1. *स...
Comments
Post a Comment