🔥 *अकर्मकाच्च।1.3.35*
🔥 प वि:- अकर्मकात् 5.1। च।
🔥 अनु.:- वेः, कृञः।
🔥 अर्थ: - वि-उपसर्गपूर्वाद् अकर्मकात् कृञः धातोः कर्तरि आत्मनेपदं भवति।
🔥 आर्यभाषा: - वि-उपसर्ग से परे अकर्मक कृञः धातु ये कर्तृवाच्य में आत्मनेपद होता है।
🔥 उदाहरण: - विकुर्वते सैन्धवाः। घोड़े हिनहिनाते हैं।
🔥 *अष्टाध्याय्याः सूत्राणां विभागाः* अष्टाध्यायी में सभी सूत्र सात प्रकार के हैं:- संज्ञापरिभाषाविधिनिषेधनियमातिदेशाधिकाराख्यानि सप्तविधानि सूत्राणि भवन्ति। 1. *स...
Comments
Post a Comment