🔥 *सम्माननोत्सञ्जनाचार्यकरणज्ञानभृति-विगणनव्ययेषु नियः।1.3.36*
🔥 प वि:- सम्मानन-त्सञ्जन-आचार्यकरण-ज्ञान-भृति-विगणन-व्ययेषु 7.3। नियः 5.1।
🔥 अर्थ: - सम्माननोत्सञ्जनाचार्यकरणज्ञानभृति-विगणनव्ययेषु अर्थेषु वर्तमानात् नियोः धातोः कर्तरि आत्मनेपदं भवति।
🔥 आर्यभाषा: - सम्मानन, उत्सञ्जन आचार्यकरण, ज्ञान,भृति, विगणन, व्यय अर्थों में वर्तमान नियः धातुः से कर्तृवाच्य में आत्मनेपद होता है।
🔥 उदाहरण: - व्यये:- शतं विनयते। धर्मार्थ सौ रूपये देता है।
🔥 *अष्टाध्याय्याः सूत्राणां विभागाः* अष्टाध्यायी में सभी सूत्र सात प्रकार के हैं:- संज्ञापरिभाषाविधिनिषेधनियमातिदेशाधिकाराख्यानि सप्तविधानि सूत्राणि भवन्ति। 1. *स...
Comments
Post a Comment