🔥 *वृत्तिसर्गतायनेषु क्रमः।1.3.38*
🔥 प वि:- वृत्ति-सर्ग-तायनेषु 7.1। क्रमः 5.1।
🔥 अर्थ: - वृत्ति-सर्ग(उत्साह)-तायनेषु अर्थेषु वर्तमानाद् वर्तमानाद् नियो धातोः कर्तरि आत्मनेपदं भवति।
🔥 आर्यभाषा: - वृत्ति- सर्ग(उत्साह) तायन अर्थों में विद्यमान नियः धातु से कर्तृवाच्य में आत्मनेपद होता है।
🔥 उदाहरण: - ऋचि *क्रमते* अस्य बुद्धिः। ऋग्वेद में इसकी बुद्धि गति करती है।
🔥 *अष्टाध्याय्याः सूत्राणां विभागाः* अष्टाध्यायी में सभी सूत्र सात प्रकार के हैं:- संज्ञापरिभाषाविधिनिषेधनियमातिदेशाधिकाराख्यानि सप्तविधानि सूत्राणि भवन्ति। 1. *स...
Comments
Post a Comment