🔥 *उपपराभ्याम्।1.3.39*
🔥 प वि:- उप-पराभ्याम् 5.2।
🔥 अनु.:- वृत्तिसर्गतायनेषु क्रमः।
🔥 अर्थ: - वृत्तिसर्गतायनेषु अर्थेषु वर्तमानाद् उप-परा-उपसर्गपूर्वाद् क्रमः धातोः कर्तरि आत्मनेपदं भवति।
🔥 आर्यभाषा: - वृत्ति सर्ग और तायन अर्थों में वर्तमान उप-परा -उपसर्ग वाली क्रम् धातु ये कर्तृवाच्य में आत्मनेपद होता है।
🔥 उदाहरण: - *वृत्ति*:- उपक्रमते, पराक्रमते। रुकता नहीं है।
*तायने*:- उपक्रमते, पराक्रमते। बढ़ता है
🔥 *अष्टाध्याय्याः सूत्राणां विभागाः* अष्टाध्यायी में सभी सूत्र सात प्रकार के हैं:- संज्ञापरिभाषाविधिनिषेधनियमातिदेशाधिकाराख्यानि सप्तविधानि सूत्राणि भवन्ति। 1. *स...
Comments
Post a Comment