🔥 *आङ उद्गमने।1.3.40*
🔥 प वि:- आङः 5.1 उद्गमने 7.1।
🔥 अनु.:- क्रमः।
🔥 अर्थ: - उद्गमने अर्थे वर्तमानाद् आङ-उपसर्गपूर्वाद् क्रमः धातोः कर्तरि आत्मनेपदं भवति।
🔥 आर्यभाषा: - उदय होने अर्थ में वर्तमान क्रम धातु से कर्तृवाच्य में आत्मनेपद होता है।
🔥 उदाहरण: - आक्रमते आदित्यः। सूर्य उदय होता है। *क्रमुँ पादविक्षेपे* (भ्वादिगण प)
🔥 *अष्टाध्याय्याः सूत्राणां विभागाः* अष्टाध्यायी में सभी सूत्र सात प्रकार के हैं:- संज्ञापरिभाषाविधिनिषेधनियमातिदेशाधिकाराख्यानि सप्तविधानि सूत्राणि भवन्ति। 1. *स...
Comments
Post a Comment