🔥 *अपह्नवे ज्ञः।1.3.45*
🔥 प वि:- अपह्नवे 7.1। ज्ञः 5.1।
🔥 अर्थ: - अपह्नवे =अपलापे अर्थे वर्तमानाद् ज्ञा-धातु कर्तरि आत्मनेपदं भवति।
🔥 आर्यभाषा: - मिथ्याभाषण अर्थ में विद्यमान ज्ञा धातु से कर्तृवाच्य में आत्मनेपद होता है।
🔥 उदाहरण: - शतं अपजानीते। सौ रुपये के लिये मिथ्याभाषण करता है।
ज्ञा अवबोधने (क्र्या प)
🔥 *अष्टाध्याय्याः सूत्राणां विभागाः* अष्टाध्यायी में सभी सूत्र सात प्रकार के हैं:- संज्ञापरिभाषाविधिनिषेधनियमातिदेशाधिकाराख्यानि सप्तविधानि सूत्राणि भवन्ति। 1. *स...
Comments
Post a Comment