🔥 *अवाद् ग्रः।1.3.51*
🔥 प वि:- अवात् 5.1। ग्रः 1.1।
🔥 अर्थ: - अव-उपसर्गपूर्वाद् ग्रः धातोः कर्तरि आत्मनेपदं भवति।
🔥 आर्यभाषा: - अव-उपसर्ग सो परे गृ-धातु कर्तृवाच्य में आत्मनेपद होती है।
🔥 उदाहरण: - अवगिरते।
🔥 *अष्टाध्याय्याः सूत्राणां विभागाः* अष्टाध्यायी में सभी सूत्र सात प्रकार के हैं:- संज्ञापरिभाषाविधिनिषेधनियमातिदेशाधिकाराख्यानि सप्तविधानि सूत्राणि भवन्ति। 1. *स...
Comments
Post a Comment