🔥 *उदश्चरः सकर्मकात्।1.3.53*
🔥 प वि:- उदः 5.1। चरः 5.1। सकर्मकात् 5.1।
🔥 अर्थ: - सकर्मकक्रियावाचनाद् उत्-उपसर्गपूर्वाद् चरः धातोः कर्तरि आत्मनेपदं भवति।
🔥 आर्यभाषा:- सकर्मकक्रियावाची उत्-उपसर्गपूर्वक चर् धातु से कर्तृवाच्य में आत्मनेपद होता है।
🔥 उदाहरण: - धर्मम् *उच्चरते।* धर्म का उल्लंघन करता है।
🔥 *अष्टाध्याय्याः सूत्राणां विभागाः* अष्टाध्यायी में सभी सूत्र सात प्रकार के हैं:- संज्ञापरिभाषाविधिनिषेधनियमातिदेशाधिकाराख्यानि सप्तविधानि सूत्राणि भवन्ति। 1. *स...
Comments
Post a Comment