🔥 *समस्तृतीयायुक्तात्।1.3.54*
🔥 प वि:- समः 5.1। तृतीयायुक्तात् 5.1।
🔥 अनु.:- चरः।
🔥 अर्थ: - तृतीयाविभक्तियुक्तात् सम्-उपसर्गपूर्वाद् चरः धातोः कर्तरि आत्मनेपदं भवति।
🔥 आर्यभाषा: - तृतीयाविभक्तियुक्त सम्-उपसर्गपूर्वक चर् धातु ये कर्तृवाच्य में आत्मनेपद होता है।
🔥 उदाहरण: - रथेन *संचरते।* रथ से घूमता है।
🔥 *अष्टाध्याय्याः सूत्राणां विभागाः* अष्टाध्यायी में सभी सूत्र सात प्रकार के हैं:- संज्ञापरिभाषाविधिनिषेधनियमातिदेशाधिकाराख्यानि सप्तविधानि सूत्राणि भवन्ति। 1. *स...
Comments
Post a Comment