Skip to main content

अष्टाध्यायी 1.3.55

🔥 *दाणश्च सा चेच्चतुर्थ्यर्थे।1.3.55*
🔥 प वि:- दाणः 5.1। च। सा 1.1। चेत्। चतुर्थी-अर्थे 7.1।
🔥 अनु.:- समः, तृतीयायुक्तात्। 
🔥 अर्थ: - तृतीयाविभक्तियुक्तात् सम्-उपसर्गपूर्वाद् दाणः धातोः अपि कर्तरि आत्मनेपदं भवति यदि सा (तृतीयाविभक्तिः) चतुर्थी-अर्थे भवति।
🔥 आर्यभाषा: - तृतीयाविभक्तियुक्त सम्-उपसर्गपूर्वक दाण् धातु से कर्तृवाच्य में आत्मनेपद होता है यदि वह तृतीया विभक्ति चतुर्थी-विभक्ति के अर्थ में प्रयुक्त हो। 
🔥 उदाहरण: - दास्या सम्प्रयच्छते। दासी को कुछ देता है।
*अशिष्ट व्यवहार में तृतीया चतुर्थी- विभक्ति के अर्थ में प्रयुक्त होती है।*

Comments

Popular posts from this blog

अष्टाध्यायी सूत्र प्रकार

🔥 *अष्टाध्याय्याः सूत्राणां विभागाः* अष्टाध्यायी में सभी सूत्र सात प्रकार के हैं:- संज्ञापरिभाषाविधिनिषेधनियमातिदेशाधिकाराख्यानि सप्तविधानि सूत्राणि भवन्ति। 1. *स...

तिङ् प्रत्यय

🔥  *तिङ् प्रत्ययाः*      *परस्मैपद:-*   1. तिप् ,   तस् ,   झि।    2. सिप् ,   थस् ,   थ।   3.  मिप् ,   वस् , मस्।         *आत्मनेपद:-* 1.   त ,      आताम् ,        झ।  2.   थास् ,   आथाम् ,    ध्वम्। 3.   इट् , ...

एध धातु आत्मनेपदी

🔥 एधँ वृद्धौ , भ्वादि गण, उदात्त, अनुदात्त(आत्मनेपदी) 1. *लट् लकार* एधते, एधेते , एधन्ते।  एधसे, एधेथे , एधध्वे। एधे, एधावहे , एधामहे। 2. *लिट् लकार* एधाञ्चक्रे , एधाञ्चक्राते , एधाञ्चक...