🔥 *दाणश्च सा चेच्चतुर्थ्यर्थे।1.3.55*
🔥 प वि:- दाणः 5.1। च। सा 1.1। चेत्। चतुर्थी-अर्थे 7.1।
🔥 अनु.:- समः, तृतीयायुक्तात्।
🔥 अर्थ: - तृतीयाविभक्तियुक्तात् सम्-उपसर्गपूर्वाद् दाणः धातोः अपि कर्तरि आत्मनेपदं भवति यदि सा (तृतीयाविभक्तिः) चतुर्थी-अर्थे भवति।
🔥 आर्यभाषा: - तृतीयाविभक्तियुक्त सम्-उपसर्गपूर्वक दाण् धातु से कर्तृवाच्य में आत्मनेपद होता है यदि वह तृतीया विभक्ति चतुर्थी-विभक्ति के अर्थ में प्रयुक्त हो।
🔥 उदाहरण: - दास्या सम्प्रयच्छते। दासी को कुछ देता है।
*अशिष्ट व्यवहार में तृतीया चतुर्थी- विभक्ति के अर्थ में प्रयुक्त होती है।*
🔥 *अष्टाध्याय्याः सूत्राणां विभागाः* अष्टाध्यायी में सभी सूत्र सात प्रकार के हैं:- संज्ञापरिभाषाविधिनिषेधनियमातिदेशाधिकाराख्यानि सप्तविधानि सूत्राणि भवन्ति। 1. *स...
Comments
Post a Comment