🔥 *उपाद् यमः स्वकरणे।1.3.56*
🔥 प वि:- उपात् 5.1। यमः 5.1। स्वकरणे 7.1।
🔥 अर्थ: - स्वकरणे अर्थे वर्तमानाद् उप-उपसर्गपूर्वाद् यमः धातोः कर्तरि आत्मनेपदं भवति। पाणिग्रहणमिह स्वकरणं गृह्यते न स्वकरणमात्रम्।
🔥 आर्यभाषा: - स्वकरण अर्थ में वर्तमान उप-उपसर्गपूर्वक यम् धातु से कर्तृवाच्य में आत्मनेपद होता है। यहाँ पाणिग्रहण ही स्वकरण का अर्थ है।
🔥 उदाहरण: - भार्याम् *उपयच्छते* देवदत्तः। देवदत्त पत्नी को अपनाता है। (विवाह करता है)
🔥 *अष्टाध्याय्याः सूत्राणां विभागाः* अष्टाध्यायी में सभी सूत्र सात प्रकार के हैं:- संज्ञापरिभाषाविधिनिषेधनियमातिदेशाधिकाराख्यानि सप्तविधानि सूत्राणि भवन्ति। 1. *स...
Comments
Post a Comment