🔥 *प्रत्याङ्भ्यां श्रुवः।1.3.58*
🔥 प वि:- प्रति-आङ्भ्यां 5.1। श्रुवः 5.1।
🔥 अनु.:- न , सनः।
🔥 अर्थ: - प्रति-आङ्-उपसर्गपूर्वाभ्यां सन्नन्ताभ्यां श्रुवो धातोः कर्तरि आत्मनेपदं न भवति।
🔥 अर्थ: - प्रति-आङ्-उपसर्गपूर्वक सन्नन्त श्रुव् धातु से कर्तृवाच्य में आत्मनेपद होता है।
🔥 उदाहरण: - प्रति: - *प्रतिशुश्रूषति* - प्रतिज्ञा करना चाहता है।
आङ्:- *आशुश्रूषति* - प्रतिज्ञा करना चाहता है।
🔥 *अष्टाध्याय्याः सूत्राणां विभागाः* अष्टाध्यायी में सभी सूत्र सात प्रकार के हैं:- संज्ञापरिभाषाविधिनिषेधनियमातिदेशाधिकाराख्यानि सप्तविधानि सूत्राणि भवन्ति। 1. *स...
Comments
Post a Comment