🔥 *नानोर्ज्ञः।1.3.58*
🔥 प वि:- न। अनोः 5.1। ज्ञः 5.1।
🔥 अनु.:- सनः।
🔥 अर्थ: - सन्नन्तात् अनु-उपसर्गपूर्वाद् ज्ञः धातोः कर्तरि आत्मनेपदं न भवति।
🔥 आर्यभाषा: - सन्नन्त अनु-उपसर्गपूर्वक ज्ञः धातु से कर्तृवाच्य में आत्मनेपद नहीं होता है।
🔥 उदाहरण: - पुत्रम् *अनुजिज्ञासति*। पुत्र को आज्ञा देना चाहता है।
🔥 *अष्टाध्याय्याः सूत्राणां विभागाः* अष्टाध्यायी में सभी सूत्र सात प्रकार के हैं:- संज्ञापरिभाषाविधिनिषेधनियमातिदेशाधिकाराख्यानि सप्तविधानि सूत्राणि भवन्ति। 1. *स...
Comments
Post a Comment