🔥 *शदेः शितः।1.3.59*
🔥 प वि: शदेः 5.1। शितः 6.1।
🔥 अर्थ: - श् इत् यस्य यस्य सः *शित्* तस्य:- शितः। शित्-प्रत्ययसम्बन्धिनः शद्-धातोः कर्तरि आत्मनेपदं भवति।
🔥 आर्यभाषा: - शित् प्रत्यय से संबंधित शद्-धातु से कर्तृवाच्य में आत्मनेपद होता है।
🔥 उदाहरण: - *शीयते*
शद्लृ +लट्।
शद्+त।
शद्+शप् +त। *कर्तरि शप्*
शीय्+अ+त। *पा....7.3.78* से *शीय् आदेश।*
शीय्+अ+ते। *टित् आत्मनेपदानां टेरे*
*शीयते।*= तीक्ष्ण करता है। *शद्लृ शातने*भ्वादिगण पर.
🔥 *अष्टाध्याय्याः सूत्राणां विभागाः* अष्टाध्यायी में सभी सूत्र सात प्रकार के हैं:- संज्ञापरिभाषाविधिनिषेधनियमातिदेशाधिकाराख्यानि सप्तविधानि सूत्राणि भवन्ति। 1. *स...
Comments
Post a Comment