🔥 *आदिर्ञिटुडवः।1.3.5*
🔥 प वि:- आदिः 1.1। ञि-टु-डवः 1.3।
🔥 अर्थ: - ञिश्च टुश्च डुश्च ते-ञिटुडुवः।पाणिनीय-उपदेशे आदौ विद्यमानाः ञि-टु-डु इत्संज्ञको भवन्ति।
🔥 आर्यभाषा: - पाणिनीय-उपदेश में आदि में विद्यमान ञि टु और डु की इत् संज्ञा होती है।
🔥 उदाहरण: - डुकृञ्। अत्र डु इत्संज्ञको भवति।
🔥 *अष्टाध्याय्याः सूत्राणां विभागाः* अष्टाध्यायी में सभी सूत्र सात प्रकार के हैं:- संज्ञापरिभाषाविधिनिषेधनियमातिदेशाधिकाराख्यानि सप्तविधानि सूत्राणि भवन्ति। 1. *स...
Comments
Post a Comment