🔥 *म्रियतेर्लुङ्लिङोश्च।1.3.60*
🔥 प वि:- म्रियतेः 5.1। लुङ-लिङोः 6.2। च।
🔥 अनु.:- शितः।
🔥 अर्थ: - लुङ्-लिङ्-संबंधिनः शित्प्रत्ययसंबंधिनश्च मृ-धातोः कर्तरि आत्मनेपदं भवति।
🔥 आर्यभाषा: - लुङ्-लिङ् -संबंधी , शित् प्रत्यय प्रत्ययसम्बन्धी मृ-धातु से कर्तृवाच्य में आत्मनेपद होता है।
🔥 उदाहरण: - लुङ् :-अमृत।
*मृङ् प्राणत्यागे* तु. आ.
मृङ्+लुङ्।
अट् +मृ+च्लि +लुङ्। *च्लि लुङि* 3.1.43
अ+मृ+सिच् +त। *च्लेः सिच्* 3.1.44
अ+मृ+स् +त।
अ+मृ+0+त। *ह्रस्वादङ्गात्* 8.2.27।
*अमृत। =मर गया।*
🔥 *अष्टाध्याय्याः सूत्राणां विभागाः* अष्टाध्यायी में सभी सूत्र सात प्रकार के हैं:- संज्ञापरिभाषाविधिनिषेधनियमातिदेशाधिकाराख्यानि सप्तविधानि सूत्राणि भवन्ति। 1. *स...
Comments
Post a Comment