🔥 *पूर्ववत् सनः।1.3.61*
🔥 प वि:- पूर्ववत्। सनः 5.1।
🔥 अर्थ: - पूर्वेण तुल्यम् इति पूर्ववत्। सनः पूर्वो यो धातुः आत्मनेपदी भवति, तेन तुल्यं सन्नन्तादपि कर्तरि आत्मनेपदं भवति।येन निमित्तेन पूर्वं धातोः आत्मनेपदं विधीयते तेनैव निमित्तेन सन्नन्तादप्यात्मनेपदं भवति इत्यर्थः।
🔥 आर्यभाषा: - सन् प्रत्यय ये पूर्व जो धातु आत्मनेपदी है उसके समान सन् प्रत्ययान्त धातु ये कर्तृवाच्य में आत्मनेपद होता है।
🔥 उदाहरण: - आस् :- *आस्ते।* बैठता है।
सन्:- *आसिसिषते।* बैठना चाहता है।
🔥 *अष्टाध्याय्याः सूत्राणां विभागाः* अष्टाध्यायी में सभी सूत्र सात प्रकार के हैं:- संज्ञापरिभाषाविधिनिषेधनियमातिदेशाधिकाराख्यानि सप्तविधानि सूत्राणि भवन्ति। 1. *स...
Comments
Post a Comment