🔥 *भुजोsनवने।1.3.66*
🔥 प वि:- भुजः 5.1। अनवने 7.1।
🔥 अर्थ: - अवनम् =रक्षणम्। न अवनम् इति अनवनम्। तस्मिन्= अनवने। अनवने अर्थे वर्तमानाद् भुज् धातोः कर्तरि आत्मनेपदं भवति।
🔥 आर्यभाषा: - खाने पीने अर्थ में वर्तमान भुज् धातु से कर्तृवाच्य में आत्मनेपद होता है।
🔥 उदाहरण: - ओदनं *भुङ्क्ते।*
भुज् +लट्।
भुज् +त।
भु श्नम् ज् + ते।
भु न् ज् +ते।
भु न् ग् + ते। *चो कुः*
भु न् क् + ते। *खरि च।8.4.*
भु ङ् क् ते।
भुङ्क्ते।
🔥 *अष्टाध्याय्याः सूत्राणां विभागाः* अष्टाध्यायी में सभी सूत्र सात प्रकार के हैं:- संज्ञापरिभाषाविधिनिषेधनियमातिदेशाधिकाराख्यानि सप्तविधानि सूत्राणि भवन्ति। 1. *स...
Comments
Post a Comment