🔥 *लियः सम्माननशालिनीकरणयोश्च।1.3.70*
🔥 प वि:- लियः 5.1। सम्माननशालिनीकरणयोः 7.2। च।
🔥 अनु.:- णेः,प्रलम्भने।
🔥 अर्थ: - सम्मानने शालिनीकरणे प्रलम्भने चार्थे वर्तमानाद् णिजन्ताद् ली-धातोः कर्तरि आत्मनेपदं भवति।
🔥 आर्यभाषा: - सम्मानन, शालिनीकरण व प्रलम्भन अर्थ में विद्यमान णिजन्त ली-धातु से कर्तृवाच्य में आत्मनेपद होता है।
🔥 उदाहरण: - *उल्लापयते।* लीङ् + णिच्।
ला + इ। *विभाषा लीयते* से आकारादेश।
ला+ पुक् +इ। *अर्ति...* 7.3.36 से पुक् आगम।
लापि + शप् + ते।
लापयते।
उत् लापयते।
*उल्लापयते।*
🔥 *अष्टाध्याय्याः सूत्राणां विभागाः* अष्टाध्यायी में सभी सूत्र सात प्रकार के हैं:- संज्ञापरिभाषाविधिनिषेधनियमातिदेशाधिकाराख्यानि सप्तविधानि सूत्राणि भवन्ति। 1. *स...
Comments
Post a Comment