🔥 *मिथ्योपपदात् कृञोsभ्यासे।1.3.71*
🔥 प वि:- मिथ्या-उपपदात् 5.1। कृञः 5.1। अभ्यासे 7.1।
🔥 अनु.:- णेः।
🔥 अर्थ: - मिथ्या उपपदं यस्य सः मिथ्योपपदः, तस्मात् -मिथ्योपपदात्।अभ्यासे(आवृत्ति, पुनः पुनः करणं) अर्थे वर्तमानाद् मिथ्या-उपपदात् णिजन्ताद् कृञः धातोः कर्तरि आत्मनेपदं भवति।
🔥 आर्यभाषा: - बार बार करने अर्थ में विद्यमान मिथ्या-उपपद वाली णिजन्त कृञ् धातु से कर्तृवाच्य में आत्मनेपद होता है।
🔥 उदाहरण: - पदं मिथ्यां *कारयते।* एक पद को अनेक बार अशुद्ध उच्चारण करता है।
🔥 *अष्टाध्याय्याः सूत्राणां विभागाः* अष्टाध्यायी में सभी सूत्र सात प्रकार के हैं:- संज्ञापरिभाषाविधिनिषेधनियमातिदेशाधिकाराख्यानि सप्तविधानि सूत्राणि भवन्ति। 1. *स...
Comments
Post a Comment