🔥 *स्वरितञितः कर्त्रभिप्राये क्रियाफले।1.3.72*
🔥 प वि:- स्वरित-ञितः 5.1। कर्तृ-अभिप्राये 7.1। क्रिया-फले 7.1।
🔥 अर्थ: - स्वरितः च ञः च तौ- स्वरितञौ। इत् च इत् च तौ -इतौ। स्वरितञौ इतौ यस्स स स्वरितञित्।तस्मात् -स्वरितञितः। कर्तारमभिप्रैति इति कर्त्रभिप्रायः, तस्मिन् -कर्त्रभिप्राये। क्रियायाः फलम् इति क्रियाफलम् , तस्मिन्-क्रियाफले। क्रियाफले कर्त्रभिप्राये सति स्वरितेतः ञितः च धातोः कर्तरि आत्मनेपदं भवति।
🔥 आर्यभाषा: - क्रियाफल कर्ता को अभिप्रेत होने पर स्वरितेत् और ञित् धातु से कर्तृवाच्य में आत्मनेपद होता है।
🔥 उदाहरण: - *स्वरितेत्* यजते। अपने स्वर्ग आदि फल के लिये यज्ञ करता है। यजँ धातु(भ्वादि) स्वरितेत् पठितवान् धातुपाठे।
*ञित्* सुनुते। अपने लिये सवन करता है।(औषधियों का रस निकालता है)
*षुञ् अभिषवे* (स्वा ) अत्र षुञ् धातोः *ञ्* इति इत्संज्ञकोsस्ति।( ञ् इत् संज्ञक है। 1.3.2)
🔥 *अष्टाध्याय्याः सूत्राणां विभागाः* अष्टाध्यायी में सभी सूत्र सात प्रकार के हैं:- संज्ञापरिभाषाविधिनिषेधनियमातिदेशाधिकाराख्यानि सप्तविधानि सूत्राणि भवन्ति। 1. *स...
Comments
Post a Comment