🔥 *अपाद् वदः।1.3.73*
🔥 प वि:- अपात् 5.1। वदः 5.1।
🔥 अनु.:- कर्त्रभिप्राये क्रियाफले।
🔥 अर्थ: - क्रियाफले कर्त्रभिप्राये सति अप-उपसर्गपूर्वाद् वदः धातोः कर्तरि आत्मनेपदं भवति।
🔥 आर्यभाषा: - क्रियाफल कर्ता को अभिप्रेत होने पर अप-उपसर्गपूर्वक वद्-धातु से कर्तृवाच्य में आत्मनेपद होता है।
🔥 उदाहरण: - धनकामः न्यायम् *अपवदते।* धन की कामना वाला न्याय का खंडन करता है।
*वद व्याक्तायां वाचि* ( भ्वादि)
🔥 *अष्टाध्याय्याः सूत्राणां विभागाः* अष्टाध्यायी में सभी सूत्र सात प्रकार के हैं:- संज्ञापरिभाषाविधिनिषेधनियमातिदेशाधिकाराख्यानि सप्तविधानि सूत्राणि भवन्ति। 1. *स...
Comments
Post a Comment