🔥 *समुदाङ्भ्यो यमोsग्रन्थे।1.3.75*
🔥 प वि:- सम्-उद्-आङ्भ्यः 5.3। यमः 5.1। अग्रन्थे 7.1।
🔥 अनु.:- कर्त्रभिप्राये क्रियाफले।
🔥 अर्थ: - क्रियाफले कर्त्रभिप्राये सति सम्-उद्-आङ्- उपसर्गपूर्वाभ्यां यमः धातोः कर्तरि आत्मनेपदं भवति।यदि ग्रन्थविषयकः प्रयोगो न भवति।
🔥 आर्यभाषा: - क्रिया का फल कर्ता को अभिप्रेत होने पर यम्-धातु से कर्तृवाच्य में आत्मनेपद होता है, यदि वहाँ ग्रन्थ विषयक प्रयोग न हो।
🔥 उदाहरण: - *सम्* व्रीहीन् *संयच्छते*। चावलों को इकट्ठा करते हैं।
*उद्* भारम् *उद्यच्छते।* भार को उठाता है।
🔥 *अष्टाध्याय्याः सूत्राणां विभागाः* अष्टाध्यायी में सभी सूत्र सात प्रकार के हैं:- संज्ञापरिभाषाविधिनिषेधनियमातिदेशाधिकाराख्यानि सप्तविधानि सूत्राणि भवन्ति। 1. *स...
Comments
Post a Comment