🔥 *अनुपसर्गाज्ज्ञः।1.3.76*
🔥 प वि:- अनुपसर्गात् 5.1। ज्ञः 5.1।
🔥 अनु.:- कर्त्रभिप्राये क्रियाफले।
🔥 अर्थ: - न उपसर्गः इति अनुपसर्गः। तस्मात्-अनुपसर्गात्।क्रियाफले। कर्त्रभिप्राये सति, उपसर्गरहिताद् ज्ञा-धातोः कर्तरि आत्मनेपदं भवति।
🔥 आर्यभाषा: - क्रिया का फल कर्ता को अभिप्रेत होने पर उपसर्गरहित ज्ञा-धातु से कर्तृवाच्य में आत्मनेपद होता है।
🔥 उदाहरण: - गां *जानीते।* अपनी गौ को जानता है।
अश्वं जानीते।
🔥 *अष्टाध्याय्याः सूत्राणां विभागाः* अष्टाध्यायी में सभी सूत्र सात प्रकार के हैं:- संज्ञापरिभाषाविधिनिषेधनियमातिदेशाधिकाराख्यानि सप्तविधानि सूत्राणि भवन्ति। 1. *स...
Comments
Post a Comment