🔥 *चुटू।1.3.7*
🔥 प वि:- चुटू 1.2।
🔥 अनुवृत्ति:- उपदेशे , आदिः, प्रत्ययस्य।
🔥 अर्थ:- चुश्च टुश्च तौ- चुटू। पाणिनीय उपदेशे प्रत्ययस्यादिमः चवर्ग-टवर्गौ च इत्संज्ञकौ भवतः।
🔥 उदाहरण: - जस्। च्फञ्। अत्र ज, च् इत्संज्ञकौ भवतः।
🔥 *अष्टाध्याय्याः सूत्राणां विभागाः* अष्टाध्यायी में सभी सूत्र सात प्रकार के हैं:- संज्ञापरिभाषाविधिनिषेधनियमातिदेशाधिकाराख्यानि सप्तविधानि सूत्राणि भवन्ति। 1. *स...
Comments
Post a Comment